Shabd Roop of Aap (Pulling)


What is Shabd Roop of Aap? Know below (शब्द रूप) shabd roop of aap in sanskrit grammar. आप (भवत्) ke Pulling shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाभवान्भवन्तौभवन्तः
द्वितीयाभवन्तम्भवन्तौभवतः
तृतीयाभवताभवद्भ्याम्भवदभिः
चर्तुथीभवतेभवद्भ्याम्भवद्भ्यः
पन्चमीभवतःभवद्भ्याम्भवद्भ्यः
षष्ठीभवतःभवतोःभवताम्
सप्तमीभवतिःभवतोःभवत्सु

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Aap
(आप - स्त्रीलिंग)
Adas
(अद्स - नपुंसकलिंग सर्वनाम शब्द)
Adas
(अद्स - पुंल्लिंग सर्वनाम शब्द)
Adas
(अद्स - स्त्रीलिंग सर्वनाम शब्द)
Agni
(अग्नि - इकारान्त पुंल्लिंग)
Agya
(आज्ञा - अकारान्त स्त्रीलिंग)
Akshi
(अक्षि)
Anu
(अणु - उकारान्त पुंल्लिंग)
Ashv
(अश्व)
Asmad
(अस्मद्)
Atithi
(अतिथि - इकारान्त पुंल्लिंग)
Atma
(आत्मा - संज्ञा शब्द पुंल्लिंग)
Atman
(आत्मन् - संज्ञा शब्द पुंल्लिंग)
Awadhi
(अवधि - इकारान्त पुंल्लिंग)
Baal
(बाल)
Balak
(बालक - पुल्लिंग)
Balika
(बालिका - स्त्रीलिंग)
Bandar
(बन्दर)
Bandhu
(बन्धु - उकारान्त पुंल्लिंग)
Bhakt
(भक्त - अकारान्त पुंल्लिंग)
जानें कुछ नयी रोचक चीजे भी :