Shabd Roop of Aap (Striling)


What is Shabd Roop of Aap? Know below (शब्द रूप) shabd roop of aap in sanskrit grammar. आप (भवत्) ke Striling shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाभवतीभवत्यौभवत्सः
द्वितीयाभवतीम्भवत्यौभवतीः
तृतीयाभवत्याभवतीभ्याम्भवतीभिः
चर्तुथीभवत्यैभवतीभ्याम्भवतीभ्यः
पन्चमीभवत्याःभवतीभ्याम्भवतीभ्यः
षष्ठीभवत्याःभवतोःभवतीभ्यः
सप्तमीभवतिभवतोःभवत्सु

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Adas
(अद्स - नपुंसकलिंग सर्वनाम शब्द)
Adas
(अद्स - पुंल्लिंग सर्वनाम शब्द)
Adas
(अद्स - स्त्रीलिंग सर्वनाम शब्द)
Agni
(अग्नि - इकारान्त पुंल्लिंग)
Agya
(आज्ञा - अकारान्त स्त्रीलिंग)
Akshi
(अक्षि)
Anu
(अणु - उकारान्त पुंल्लिंग)
Ashv
(अश्व)
Asmad
(अस्मद्)
Atithi
(अतिथि - इकारान्त पुंल्लिंग)
Atma
(आत्मा - संज्ञा शब्द पुंल्लिंग)
Atman
(आत्मन् - संज्ञा शब्द पुंल्लिंग)
Awadhi
(अवधि - इकारान्त पुंल्लिंग)
Baal
(बाल)
Balak
(बालक - पुल्लिंग)
Balika
(बालिका - स्त्रीलिंग)
Bandar
(बन्दर)
Bandhu
(बन्धु - उकारान्त पुंल्लिंग)
Bhakt
(भक्त - अकारान्त पुंल्लिंग)
Bhakti
(भक्ति - इकारान्त स्त्रीलिंग)
जानें कुछ नयी रोचक चीजे भी :