Shabd Roop of Bhawat (Pulling)


What is Shabd Roop of Bhawat? Know below (शब्द रूप) shabd roop of bhawat in sanskrit grammar. भवत् (आप) ke Pulling shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाभवान्भवन्तौभवन्तः
द्वितीयाभवन्तम्भवन्तौभवतः
तृतीयाभवताभवद्भ्याम्भवदभिः
चर्तुथीभवतेभवद्भ्याम्भवद्भ्यः
पन्चमीभवतःभवद्भ्याम्भवद्भ्यः
षष्ठीभवतःभवतोःभवताम्
सप्तमीभवतिःभवतोःभवत्सु

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Bhawat
(भवत् - स्त्रीलिंग)
Bhed
(भेड़)
Bhubhrat
(भूभृत्)
Bindu
(बिन्दु - उकारान्त पुंल्लिंग)
Buddhi
(बुद्धि - इकारान्त स्त्रीलिंग)
Chandra
(चन्द्र - अकारान्त पुंल्लिंग)
Chataka
(चटका - स्त्रीलिंग)
Chhaatra
(छात्रा - स्त्रीलिंग)
Chhatra
(छत्र - नपुंसकलिंग)
Chhavi
(छवि - इकारान्त स्त्रीलिंग)
Chhaya
(Chhaya - अकारान्त स्त्रीलिंग)
Chhota
(छोटा - नपुंसकलिंग विशेषण शब्द)
Chhota
(छोटा - पुंल्लिंग विशेषण शब्द)
Chhota
(छोटा - स्त्रीलिंग विशेषण शब्द)
Chinta
(चिन्ता - अकारान्त स्त्रीलिंग)
Chuhiya
(चुहिया)
Dant
(दन्त - अकारान्त पुंल्लिंग)
Data
(दाता)
Datra
(दातृ)
Dev
(देव - अकारान्त पुंल्लिंग)
जानें कुछ नयी रोचक चीजे भी :