Shabd Roop of Mala (Akarant Striling)


What is Shabd Roop of Mala? Know below (शब्द रूप) shabd roop of mala in sanskrit grammar. माला ke Akarant Striling shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमामालामालेमालाः
द्वितीयामालाम्मालेमालाः
तृतीयामालयामालाभ्याम्मालाभिः
चर्तुथीमालायैमालाभ्याम्मालाभ्यः
पन्चमीमालायाःमालाभ्याम्मालाभ्यः
षष्ठीमालायाःमालयोःमालानाम्
सप्तमीमालायाम्मालयोःमालासु
सम्बोधनहे मालेहे मालेहे मालाः

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Man
(मन)
Manas
(मनस्)
Mani
(मणि - इकारान्त पुंल्लिंग)
Manohar
(मनोहर - अकारान्त पुंल्लिंग)
Mata
(माता)
Mati
(मति)
Matra
(मातृ)
Mayur
(मयूर)
Mitra
(मित्र)
Mor
(मोर)
Mratyu
(मृत्यु - उकारान्त पुंल्लिंग)
Muni
(मुनि)
Mushika
(मूषिका)
Naam
(नाम)
Nabhas
(नभस्)
Nabhi
(नाभि - इकारान्त पुंल्लिंग)
Nadi
(नदी - स्त्रीलिंग)
Naman
(नामन्)
Nari
(नारी - इकारान्त स्त्रीलिंग)
Nasika
(नासिका)
जानें कुछ नयी रोचक चीजे भी :