Shabd Roop of Chhota (Striling)


What is Shabd Roop of Chhota? Know below (शब्द रूप) shabd roop of chhota in sanskrit grammar. छोटा (लघु) ke Striling shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमालघुः/लघ्वीलघू/लघ्व्यौलघवः/लघ्व्यः
द्वितीयालघुम्/लघ्वीम्लघू/लघ्व्यौलघूः/लघ्वीः
तृतीयालघ्वा/लघ्व्यालघुभ्याम्/लघ्वीभ्याम्लघुभिः/लघ्वीभिः
चर्तुथीलघ्वै/लघ्वे/लघ्व्यैलघुभ्याम्/लघ्वीभ्याम्लघुभ्यः/लघ्वीभ्यः
पन्चमीलघ्वाः/लघोः/लघ्व्यैलघुभ्याम्/लघ्वीभ्याम्लघुभ्यः/लघ्वीभ्यः
षष्ठीलघ्वाः/लघोः/लघ्व्यःलघ्वोः/लघ्व्योःलघूनाम्/लघ्वीनाम्
सप्तमीलघ्वाम्/लघौ/लघ्व्याम्लघ्वोः/लघ्व्योःलघुषु/लघ्वीषु
सम्बोधनहे लघो/हे लघ्वि!हे लघू/हे लघ्व्यौ!हे लघवः/हे लघ्व्यः!

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Chinta
(चिन्ता - अकारान्त स्त्रीलिंग)
Chuhiya
(चुहिया)
Dant
(दन्त - अकारान्त पुंल्लिंग)
Data
(दाता)
Datra
(दातृ)
Dev
(देव - अकारान्त पुंल्लिंग)
Dhanush
(धनुष - षकारान्त नपुंसकलिंग)
Dhanush
(धनुष् - षकारान्त नपुंसकलिंग)
Dhenu
(धेनु)
Dhool
(धूल)
Dhwani
(ध्वनि - इकारान्त पुंल्लिंग)
Dik
(दिक्)
Din
(दिन - अकारान्त)
Dirgh
(दीर्घ - नपुंसकलिंग विशेषण शब्द)
Dirgh
(दीर्घ - पुंल्लिंग विशेषण शब्द)
Dirgh
(दीर्घ - स्त्रीलिंग विशेषण शब्द)
Disha
(दिशा)
Edaka
(एड़का)
Etat
(एतत् - नपुंसकलिंग सर्वनाम शब्द)
Etat
(एतत् - पुंल्लिंग सर्वनाम शब्द)
जानें कुछ नयी रोचक चीजे भी :