Shabd Roop of Idam (Napunsakling)


What is Shabd Roop of Idam? Know below (शब्द रूप) shabd roop of idam in sanskrit grammar. इदम् (यह) ke Napunsakling shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाइदम्इमेइमानि
द्वितीयाइदम्इमेइमानि
तृतीयाअनेनआभ्याम्एभिः
चर्तुथीअस्मैआभ्याम्एभ्यः
पन्चमीअस्मात्आभ्याम्एभ्यः
षष्ठीअस्यअनयोःएषाम्
सप्तमीअस्मिन्अनयोःएषु

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Idam
(इदम् - पुंल्लिंग)
Idam
(इदम् - स्त्रीलिंग)
Indra
(इन्द्र - अकारान्त पुंल्लिंग)
Indu
(इन्दु - उकारान्त पुंल्लिंग)
Jagat
(जगत्)
Jal
(जल - अकारान्त नपुंसकलिंग)
Janak
(जनक - अकारान्त पुंल्लिंग)
Janani
(जननी - इकारान्त स्त्रीलिंग)
Janta
(जनता - अकारान्त स्त्रीलिंग)
Jantu
(जन्तु - अकारान्त)
Jantu
(जन्तु - उकारान्त पुंल्लिंग)
Jati
(जाति - इकारान्त स्त्रीलिंग)
Kamal
(कमल - नपुंसकलिंग)
Kanak
(कनक - अकारान्त)
Kanya
(कन्या)
Kapi
(कपि - इकारान्त पुंल्लिंग)
Karm
(कर्म)
Karman
(कर्मन्)
Kaun
(कौन - नपुंसकलिंग)
Kaun
(कौन - पुंल्लिंग)
जानें कुछ नयी रोचक चीजे भी :