Shabd Roop of Laghu (Striling)


What is Shabd Roop of Laghu? Know below (शब्द रूप) shabd roop of laghu in sanskrit grammar. लघु (छोटा) ke Striling shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमालघुः/लघ्वीलघू/लघ्व्यौलघवः/लघ्व्यः
द्वितीयालघुम्/लघ्वीम्लघू/लघ्व्यौलघूः/लघ्वीः
तृतीयालघ्वा/लघ्व्यालघुभ्याम्/लघ्वीभ्याम्लघुभिः/लघ्वीभिः
चर्तुथीलघ्वै/लघ्वे/लघ्व्यैलघुभ्याम्/लघ्वीभ्याम्लघुभ्यः/लघ्वीभ्यः
पन्चमीलघ्वाः/लघोः/लघ्व्यैलघुभ्याम्/लघ्वीभ्याम्लघुभ्यः/लघ्वीभ्यः
षष्ठीलघ्वाः/लघोः/लघ्व्यःलघ्वोः/लघ्व्योःलघूनाम्/लघ्वीनाम्
सप्तमीलघ्वाम्/लघौ/लघ्व्याम्लघ्वोः/लघ्व्योःलघुषु/लघ्वीषु
सम्बोधनहे लघो/हे लघ्वि!हे लघू/हे लघ्व्यौ!हे लघवः/हे लघ्व्यः!

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Lajja
(लज्जा - अकारान्त स्त्रीलिंग)
Lata
(लता)
Madhu
(मधु)
Mahan
(महान)
Mahat
(महत्)
Main
(मैं)
Mala
(माला - अकारान्त स्त्रीलिंग)
Man
(मन)
Manas
(मनस्)
Mani
(मणि - इकारान्त पुंल्लिंग)
Manohar
(मनोहर - अकारान्त पुंल्लिंग)
Mata
(माता)
Mati
(मति)
Matra
(मातृ)
Mayur
(मयूर)
Mitra
(मित्र)
Mor
(मोर)
Mratyu
(मृत्यु - उकारान्त पुंल्लिंग)
Muni
(मुनि)
Mushika
(मूषिका)
जानें कुछ नयी रोचक चीजे भी :