Shabd Roop of Mushika


What is Shabd Roop of Mushika? Know below (शब्द रूप) shabd roop of mushika in sanskrit grammar. मूषिका (Mushika) ke shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमामूषिकाःमूषिकेमूषिकाः
द्वितीयामूषिकाम्मूषिकेमूषिकाः
तृतीयामूषिकयामूषिकाभ्याम्मूषिकाभिः
चर्तुथीमूषिकायैमूषिकाभ्याम्मूषिकाभ्यः
पन्चमीमूषिकायाःमूषिकाभ्याम्मूषिकाभ्यः
षष्ठीमूषिकायाःमूषिकयोःमूषिकाणाम्
सप्तमीमूषिकायाम्मूषिकयोःमूषिकासु
सम्बोधन हे मूषिके! हे मूषिके!हे मूषिकाः!

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Naam
(नाम)
Nabhas
(नभस्)
Nabhi
(नाभि - इकारान्त पुंल्लिंग)
Nadi
(नदी - स्त्रीलिंग)
Naman
(नामन्)
Nari
(नारी - इकारान्त स्त्रीलिंग)
Nasika
(नासिका)
Nisha
(निशा)
Paatra
(पात्र - नपुंसकलिंग)
Palandu
(पलाण्डु - उकारान्त पुंल्लिंग)
Paridhi
(परिधि - इकारान्त पुंल्लिंग)
Pashu
(पशु - उकारान्त पुंल्लिंग)
Pat
(पट - अकारान्त पुंल्लिंग)
Pathin
(पथिन्)
Pathshala
(पाठशाला - अकारान्त स्त्रीलिंग)
Pati
(पति )
Patni
(पत्नी - इकारान्त स्त्रीलिंग)
Patra
(पत्र - नपुंसकलिंग)
Payas
(पयस्)
Payomuch
(पयोमुच्)
जानें कुछ नयी रोचक चीजे भी :