Shabd Roop of Paatra (Napunsakling)


What is Shabd Roop of Paatra? Know below (शब्द रूप) shabd roop of paatra in sanskrit grammar. पात्र ke Napunsakling shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमापात्रम्पात्रेपात्राणि
द्वितीयापात्रम्पात्रेपात्राणि
तृतीयापात्रेणपात्राभ्याम्पात्रैः
चर्तुथीपात्रायपात्राभ्याम्पात्रेभ्यः
पन्चमीपात्रात्पात्राभ्याम्पात्रेभ्यः
षष्ठीपात्रस्यपात्रयोःपात्राणाम्
सप्तमीपात्रेपात्रयोःपात्रेषु
सम्बोधनहे पात्रम्!हे पात्रे!हे पात्राणि!

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Palandu
(पलाण्डु - उकारान्त पुंल्लिंग)
Paridhi
(परिधि - इकारान्त पुंल्लिंग)
Pashu
(पशु - उकारान्त पुंल्लिंग)
Pat
(पट - अकारान्त पुंल्लिंग)
Pathin
(पथिन्)
Pathshala
(पाठशाला - अकारान्त स्त्रीलिंग)
Pati
(पति )
Patni
(पत्नी - इकारान्त स्त्रीलिंग)
Patra
(पत्र - नपुंसकलिंग)
Payas
(पयस्)
Payomuch
(पयोमुच्)
Pita
(पिता)
Pitra
(पितृ)
Prabhu
(प्रभु - उकारान्त पुंल्लिंग)
Prakrati
(प्रकृति - इकारान्त स्त्रीलिंग)
Prathvi
(पृथ्वी - इकारान्त स्त्रीलिंग)
Purush
(पुरूष)
Pushp
(पुष्प - नपुंसकलिंग)
Pustak
(पुस्तक - नपुंसकलिंग)
Rahu
(राहु - उकारान्त पुंल्लिंग)
जानें कुछ नयी रोचक चीजे भी :