Shabd Roop of Chhatra (Napunsakling)


What is Shabd Roop of Chhatra? Know below (शब्द रूप) shabd roop of chhatra in sanskrit grammar. छत्र ke Napunsakling shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाछत्रम्छत्रेछत्राणि
द्वितीयाछत्रम्छत्रेछत्राणि
तृतीयाछत्रेणछत्राभ्याम्छत्रैः
चर्तुथीछत्रायछत्राभ्याम्छत्रेभ्यः
पन्चमीछत्रात्छत्राभ्याम्छत्रेभ्यः
षष्ठीछत्रस्यछत्रयोःछत्राणाम्
सप्तमीछत्रेछत्रयोःछत्रेषु
सम्बोधनहे छत्रम्!हे छत्रे!हे छत्राणि!

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Chhavi
(छवि - इकारान्त स्त्रीलिंग)
Chhaya
(Chhaya - अकारान्त स्त्रीलिंग)
Chhota
(छोटा - नपुंसकलिंग विशेषण शब्द)
Chhota
(छोटा - पुंल्लिंग विशेषण शब्द)
Chhota
(छोटा - स्त्रीलिंग विशेषण शब्द)
Chinta
(चिन्ता - अकारान्त स्त्रीलिंग)
Chuhiya
(चुहिया)
Dant
(दन्त - अकारान्त पुंल्लिंग)
Data
(दाता)
Datra
(दातृ)
Dev
(देव - अकारान्त पुंल्लिंग)
Dhanush
(धनुष - षकारान्त नपुंसकलिंग)
Dhanush
(धनुष् - षकारान्त नपुंसकलिंग)
Dhenu
(धेनु)
Dhool
(धूल)
Dhwani
(ध्वनि - इकारान्त पुंल्लिंग)
Dik
(दिक्)
Din
(दिन - अकारान्त)
Dirgh
(दीर्घ - नपुंसकलिंग विशेषण शब्द)
Dirgh
(दीर्घ - पुंल्लिंग विशेषण शब्द)
जानें कुछ नयी रोचक चीजे भी :