Shabd Roop of Hanumat


What is Shabd Roop of Hanumat? Know below (शब्द रूप) shabd roop of hanumat in sanskrit grammar. हनुमत् (Hanumat) ke shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाहनुमान्हनुमन्तौहनुमन्तः
द्वितीयाहनुमन्तम्हनुमन्तौहनुमतः
तृतीयाहनुमताहनुमद्भ्याम्हनुमद्भिः
चर्तुथीहनुमतेहनुमद्भ्याम्हनुमद्भ्यः
पन्चमीहनुमतःहनुमद्भ्याम्हनुमद्भ्यः
षष्ठीहनुमतःहनुमतोःहनुमताम्
सप्तमीहनुमतिहनुमतोःहनुमत्सु
सम्बोधनहे हनुमान्हे हनुमन्तौहे हनुमन्तः

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Hari
(हरि)
Hast
(हस्त - अकारान्त पुंल्लिंग)
Hathi
(हाथी)
Ichchha
(इच्छा - अकारान्त स्त्रीलिंग)
Idam
(इदम् - नपुंसकलिंग)
Idam
(इदम् - पुंल्लिंग)
Idam
(इदम् - स्त्रीलिंग)
Indra
(इन्द्र - अकारान्त पुंल्लिंग)
Indu
(इन्दु - उकारान्त पुंल्लिंग)
Jagat
(जगत्)
Jal
(जल - अकारान्त नपुंसकलिंग)
Janak
(जनक - अकारान्त पुंल्लिंग)
Janani
(जननी - इकारान्त स्त्रीलिंग)
Janta
(जनता - अकारान्त स्त्रीलिंग)
Jantu
(जन्तु - अकारान्त)
Jantu
(जन्तु - उकारान्त पुंल्लिंग)
Jati
(जाति - इकारान्त स्त्रीलिंग)
Kamal
(कमल - नपुंसकलिंग)
Kanak
(कनक - अकारान्त)
Kanya
(कन्या)
जानें कुछ नयी रोचक चीजे भी :