Shabd Roop of Nisha


What is Shabd Roop of Nisha? Know below (शब्द रूप) shabd roop of nisha in sanskrit grammar. निशा (Nisha) ke shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमानिशानिशेनिशाः
द्वितीयानिशाम्निशेनिशाः, निशः
तृतीयानिशया, निशानिशाभ्याम्, निड्भ्याम्निशाभिः, निड्भिः
चर्तुथीनिशायै, निशेनिशाभ्याम्, निड्भ्याम्निशाभ्यः, निड्भ्यः
पन्चमीनिशायाःनिशःनिशाभ्याम्, निड्भ्याम्निशाभ्यः, निड्भ्यः
षष्ठीनिशायाः, निशःनिशयोः, निशोःनिशानाम्, निशाम्
सप्तमीनिशायाम्, निशिनिशयोः, निशोःनिशासु, निट्सु
सम्बोधनहे निशेहे निशेहे निशाः

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Paatra
(पात्र - नपुंसकलिंग)
Palandu
(पलाण्डु - उकारान्त पुंल्लिंग)
Paridhi
(परिधि - इकारान्त पुंल्लिंग)
Pashu
(पशु - उकारान्त पुंल्लिंग)
Pat
(पट - अकारान्त पुंल्लिंग)
Pathin
(पथिन्)
Pathshala
(पाठशाला - अकारान्त स्त्रीलिंग)
Pati
(पति )
Patni
(पत्नी - इकारान्त स्त्रीलिंग)
Patra
(पत्र - नपुंसकलिंग)
Payas
(पयस्)
Payomuch
(पयोमुच्)
Pita
(पिता)
Pitra
(पितृ)
Prabhu
(प्रभु - उकारान्त पुंल्लिंग)
Prakrati
(प्रकृति - इकारान्त स्त्रीलिंग)
Prathvi
(पृथ्वी - इकारान्त स्त्रीलिंग)
Purush
(पुरूष)
Pushp
(पुष्प - नपुंसकलिंग)
Pustak
(पुस्तक - नपुंसकलिंग)
जानें कुछ नयी रोचक चीजे भी :