Shabd Roop of Samraj


What is Shabd Roop of Samraj? Know below (शब्द रूप) shabd roop of samraj in sanskrit grammar. सम्राज् (Samraj) ke shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमासम्राट्सम्राजौसन्राजः
द्वितीयासम्राजम्सम्राजौसम्राजः
तृतीयासम्राजासम्राड्भ्याम्सम्राड्भिः
चर्तुथीसम्राजेसम्राड्भ्याम्सम्राड्भ्यः
पन्चमीसम्राजःसम्राड्भ्याम्सम्राड्भ्यः
षष्ठीसम्राजःसम्राजोःसम्राजाम्
सप्तमीसम्राजिसम्राजोःसम्राट्सु
सम्बोधनसम्राट्सम्राजौसम्राजः

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Sandhi
(सन्धि - इकारान्त पुंल्लिंग)
Sarathi
(सारथि - इकारान्त पुंल्लिंग)
Sarit
(सरित्)
Sena
(सेना - अकारान्त स्त्रीलिंग)
Senani
(सेनानी)
Setu
(सेतु - उकारान्त पुंल्लिंग)
Shadanan
(षडानन - अकारान्त पुंल्लिंग)
Shashak
(शशकः)
Shatru
(शत्रु - उकारान्त पुंल्लिंग)
Sher
(शेर)
Shobha
(शोभा - अकारान्त स्त्रीलिंग)
Shobhan
(शोभन - नपुंसकलिंग विशेषण शब्द)
Shobhan
(शोभन - पुंल्लिंग विशेषण शब्द)
Shobhan
(शोभन - स्त्रीलिंग विशेषण शब्द)
Singh
(सिंह)
Sita
(सीता - अकारान्त स्त्रीलिंग)
Stri
(स्त्री)
Sudhi
(सुधी)
Tad
(तद् - नपुंसकलिंग)
Tad
(तद् - पुंल्लिंग)
जानें कुछ नयी रोचक चीजे भी :