Shabd Roop of Stri


What is Shabd Roop of Stri? Know below (शब्द रूप) shabd roop of stri in sanskrit grammar. स्त्री (Stri) ke shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमास्त्रीस्त्रियौस्त्रियः
द्वितीयास्त्रियम् / स्त्रीम्स्त्रियौस्त्रियः / स्त्रीः
तृतीयास्त्रियास्त्रीभ्याम्स्त्रीभिः
चर्तुथीस्त्रियैस्त्रीभ्याम्स्त्रीभ्यः
पन्चमीस्त्रियाःस्त्रीभ्याम्स्त्रीभ्यः
षष्ठीस्त्रियाःस्त्रियोःस्त्रीणाम्
सप्तमीस्त्रियाम्स्त्रियोःस्त्रीषु
सम्बोधनस्त्रिस्त्रियौस्त्रियः

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Sudhi
(सुधी)
Tad
(तद् - नपुंसकलिंग)
Tad
(तद् - पुंल्लिंग)
Tad
(तद् - स्त्रीलिंग)
Tapas
(तपस्)
Tapasya
(तपस्या)
Tara
(तारा - अकारान्त स्त्रीलिंग)
Tithi
(तिथि - इकारान्त स्त्रीलिंग)
Tum
(तुम)
Uma
(उमा - अकारान्त स्त्रीलिंग)
Unnati
(उन्नति - इकारान्त स्त्रीलिंग)
Upadhi
(उपाधि - इकारान्त पुंल्लिंग)
Uru
(उरु - उकारान्त पुंल्लिंग)
Vaach
(वाच् - स्त्रीलिंग)
Vadhu
(वधू)
Vah
(वह - नपुंसकलिंग)
Vah
(वह - पुंल्लिंग)
Vah
(वह - स्त्रीलिंग)
Vanar
(वानर)
Vanaspati
(वनस्पति - इकारान्त पुंल्लिंग)
जानें कुछ नयी रोचक चीजे भी :