Shabd Roop of Tad (Pulling)


What is Shabd Roop of Tad? Know below (शब्द रूप) shabd roop of tad in sanskrit grammar. तद् (वह) ke Pulling shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमासःतौते
द्वितीयातम्तौतान्
तृतीयातेनताभ्याम्तैः
चर्तुथीतस्मैताभ्याम्तेभ्यः
पन्चमीतस्मात्ताभ्याम्तेभ्यः
षष्ठीतस्यतयोःतेषाम्
सप्तमीतस्मिन्तयोःतेषु

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Tad
(तद् - स्त्रीलिंग)
Tapas
(तपस्)
Tapasya
(तपस्या)
Tara
(तारा - अकारान्त स्त्रीलिंग)
Tithi
(तिथि - इकारान्त स्त्रीलिंग)
Tum
(तुम)
Uma
(उमा - अकारान्त स्त्रीलिंग)
Unnati
(उन्नति - इकारान्त स्त्रीलिंग)
Upadhi
(उपाधि - इकारान्त पुंल्लिंग)
Uru
(उरु - उकारान्त पुंल्लिंग)
Vaach
(वाच् - स्त्रीलिंग)
Vadhu
(वधू)
Vah
(वह - नपुंसकलिंग)
Vah
(वह - पुंल्लिंग)
Vah
(वह - स्त्रीलिंग)
Vanar
(वानर)
Vanaspati
(वनस्पति - इकारान्त पुंल्लिंग)
Vani
(वाणी - स्त्रीलिंग)
Vani
(वाणी)
Vanij
(वणिज्)
जानें कुछ नयी रोचक चीजे भी :