Shabd Roop of Vanij


What is Shabd Roop of Vanij? Know below (शब्द रूप) shabd roop of vanij in sanskrit grammar. वणिज् (Vanij) ke shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमावणिज्वणिजौवणिजः
द्वितीयावणिजम्वणिजौवणिजः
तृतीयावणिजावणिग्भ्याम्वणिग्भिः
चर्तुथीवणिजेवणिग्भ्याम्वणिग्भ्यः
पन्चमीवणिजःवणिग्भ्याम्वणिग्भ्यः
षष्ठीवणिजःवणिजोःवणिजाम्
सप्तमीवणिजिवणिजोःवणिक्षु
सम्बोधनवणिज्वणिजौवणिजः

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Vari
(वारि)
Vayu
(वायु - उकारान्त पुंल्लिंग)
Vipad
(विपद्)
Vishal
(विशाल - नपुंसकलिंग विशेषण)
Vishal
(विशाल - पुंल्लिंग विशेषण)
Vishal
(विशाल - स्त्रीलिंग विशेषण)
Yad
(यद् - द्कारान्त पुंल्लिंग)
Yad
(यद् - द्कारान्त स्त्रीलिंग)
Yagya
(यज्ञ - अकारान्त पुंल्लिंग)
Yah
(यह - नपुंसकलिंग)
Yah
(यह - पुंल्लिंग)
Yah
(यह - स्त्रीलिंग)
Yatra
(यात्रा - अकारान्त स्त्रीलिंग)
Yoshit
(योषित्)
Yushmad
(युष्मद्)
Yuvati
(युवति - इकारान्त स्त्रीलिंग)
Aakash
(आकाश)
Aap
(आप - पुंल्लिंग)
Aap
(आप - स्त्रीलिंग)
Adas
(अद्स - नपुंसकलिंग सर्वनाम शब्द)
जानें कुछ नयी रोचक चीजे भी :