Shabd Roop of Yushmad


What is Shabd Roop of Yushmad? Know below (शब्द रूप) shabd roop of yushmad in sanskrit grammar. युष्मद् (Yushmad) ke shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमात्वम्युवाम्यूयम्
द्वितीयात्वाम्युवाम्युष्मान्
तृतीयात्वाययुवाभ्याम्युस्माभिः
चर्तुथीतुभ्यंयुवाभ्याम्युष्मभ्यम्
पन्चमीत्वत्युवाभ्याम्युष्मत्
षष्ठीतवयुवयोःयुष्माकम्
सप्तमीत्वयियुवयोःयुष्मासु

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Yuvati
(युवति - इकारान्त स्त्रीलिंग)
Aakash
(आकाश)
Aap
(आप - पुंल्लिंग)
Aap
(आप - स्त्रीलिंग)
Adas
(अद्स - नपुंसकलिंग सर्वनाम शब्द)
Adas
(अद्स - पुंल्लिंग सर्वनाम शब्द)
Adas
(अद्स - स्त्रीलिंग सर्वनाम शब्द)
Agni
(अग्नि - इकारान्त पुंल्लिंग)
Agya
(आज्ञा - अकारान्त स्त्रीलिंग)
Akshi
(अक्षि)
Anu
(अणु - उकारान्त पुंल्लिंग)
Ashv
(अश्व)
Asmad
(अस्मद्)
Atithi
(अतिथि - इकारान्त पुंल्लिंग)
Atma
(आत्मा - संज्ञा शब्द पुंल्लिंग)
Atman
(आत्मन् - संज्ञा शब्द पुंल्लिंग)
Awadhi
(अवधि - इकारान्त पुंल्लिंग)
Baal
(बाल)
Balak
(बालक - पुल्लिंग)
Balika
(बालिका - स्त्रीलिंग)
जानें कुछ नयी रोचक चीजे भी :