Shabd Roop of Ashv


What is Shabd Roop of Ashv? Know below (शब्द रूप) shabd roop of ashv in sanskrit grammar. अश्व (Ashv) ke shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाअश्व:अश्वौअश्वा:
द्वितीयाअश्वम्अश्वौअश्वान्
तृतीयाअश्वेणअश्वाभ्याम्अश्वै:
चर्तुथीअश्वायअश्वाभ्याम्अश्वेभ्य:
पन्चमीअश्वात्अश्वाभ्याम्अश्वेभ्य:
षष्ठीअश्वस्यअश्वयो:अश्वाणाम्
सप्तमीअश्वेअश्वयो:अश्वेषु
सम्बोधनहे अश्व!हे अश्वौ!हे अश्वा:!

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Asmad
(अस्मद्)
Atithi
(अतिथि - इकारान्त पुंल्लिंग)
Atma
(आत्मा - संज्ञा शब्द पुंल्लिंग)
Atman
(आत्मन् - संज्ञा शब्द पुंल्लिंग)
Awadhi
(अवधि - इकारान्त पुंल्लिंग)
Baal
(बाल)
Balak
(बालक - पुल्लिंग)
Balika
(बालिका - स्त्रीलिंग)
Bandar
(बन्दर)
Bandhu
(बन्धु - उकारान्त पुंल्लिंग)
Bhakt
(भक्त - अकारान्त पुंल्लिंग)
Bhakti
(भक्ति - इकारान्त स्त्रीलिंग)
Bhavya
(भाग्य - अकारान्त)
Bhawat
(भवत् - पुंल्लिंग)
Bhawat
(भवत् - स्त्रीलिंग)
Bhed
(भेड़)
Bhubhrat
(भूभृत्)
Bindu
(बिन्दु - उकारान्त पुंल्लिंग)
Buddhi
(बुद्धि - इकारान्त स्त्रीलिंग)
Chandra
(चन्द्र - अकारान्त पुंल्लिंग)
जानें कुछ नयी रोचक चीजे भी :