Shabd Roop of Asmad


What is Shabd Roop of Asmad? Know below (शब्द रूप) shabd roop of asmad in sanskrit grammar. अस्मद् (Asmad) ke shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाअहम्आवाम्वयम्
द्वितीयामाम्आवाम्अस्मान्
तृतीयामयाआवाभ्याम्अस्माभिः
चर्तुथी मह्यम्आवाभ्याम्अस्मभ्यम्
पन्चमीमत्आवाभ्याम्अस्मत्
षष्ठीममआवयोःअस्माकम्
सप्तमीमयिआवयोःअस्मासु

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Atithi
(अतिथि - इकारान्त पुंल्लिंग)
Atma
(आत्मा - संज्ञा शब्द पुंल्लिंग)
Atman
(आत्मन् - संज्ञा शब्द पुंल्लिंग)
Awadhi
(अवधि - इकारान्त पुंल्लिंग)
Baal
(बाल)
Balak
(बालक - पुल्लिंग)
Balika
(बालिका - स्त्रीलिंग)
Bandar
(बन्दर)
Bandhu
(बन्धु - उकारान्त पुंल्लिंग)
Bhakt
(भक्त - अकारान्त पुंल्लिंग)
Bhakti
(भक्ति - इकारान्त स्त्रीलिंग)
Bhavya
(भाग्य - अकारान्त)
Bhawat
(भवत् - पुंल्लिंग)
Bhawat
(भवत् - स्त्रीलिंग)
Bhed
(भेड़)
Bhubhrat
(भूभृत्)
Bindu
(बिन्दु - उकारान्त पुंल्लिंग)
Buddhi
(बुद्धि - इकारान्त स्त्रीलिंग)
Chandra
(चन्द्र - अकारान्त पुंल्लिंग)
Chataka
(चटका - स्त्रीलिंग)
जानें कुछ नयी रोचक चीजे भी :