Shabd Roop of Bhawat (Striling)


What is Shabd Roop of Bhawat? Know below (शब्द रूप) shabd roop of bhawat in sanskrit grammar. भवत् (आप) ke Striling shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाभवतीभवत्यौभवत्सः
द्वितीयाभवतीम्भवत्यौभवतीः
तृतीयाभवत्याभवतीभ्याम्भवतीभिः
चर्तुथीभवत्यैभवतीभ्याम्भवतीभ्यः
पन्चमीभवत्याःभवतीभ्याम्भवतीभ्यः
षष्ठीभवत्याःभवतोःभवतीभ्यः
सप्तमीभवतिभवतोःभवत्सु

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Bhed
(भेड़)
Bhubhrat
(भूभृत्)
Bindu
(बिन्दु - उकारान्त पुंल्लिंग)
Buddhi
(बुद्धि - इकारान्त स्त्रीलिंग)
Chandra
(चन्द्र - अकारान्त पुंल्लिंग)
Chataka
(चटका - स्त्रीलिंग)
Chhaatra
(छात्रा - स्त्रीलिंग)
Chhatra
(छत्र - नपुंसकलिंग)
Chhavi
(छवि - इकारान्त स्त्रीलिंग)
Chhaya
(Chhaya - अकारान्त स्त्रीलिंग)
Chhota
(छोटा - नपुंसकलिंग विशेषण शब्द)
Chhota
(छोटा - पुंल्लिंग विशेषण शब्द)
Chhota
(छोटा - स्त्रीलिंग विशेषण शब्द)
Chinta
(चिन्ता - अकारान्त स्त्रीलिंग)
Chuhiya
(चुहिया)
Dant
(दन्त - अकारान्त पुंल्लिंग)
Data
(दाता)
Datra
(दातृ)
Dev
(देव - अकारान्त पुंल्लिंग)
Dhanush
(धनुष - षकारान्त नपुंसकलिंग)
जानें कुछ नयी रोचक चीजे भी :