Shabd Roop of Guru


What is Shabd Roop of Guru? Know below (शब्द रूप) shabd roop of guru in sanskrit grammar. गुरू (Guru) ke shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमागुरुःगुरूगुरवः
द्वितीयागुरुम्गुरूगुरून्
तृतीयागुरुणागुरुभ्याम्गुरुभिः
चर्तुथीगुरवेगुरुभ्याम्गुरुभ्यः
पन्चमीगुरोःगुरुभ्याम्गुरुभ्यः
षष्ठीगुरोःगुर्वोःगुरुणाम्
सप्तमीगुरौगुर्वोःगुरुषु
सम्बोधनगुरोगुरूगुरवः

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Hani
(हानि - इकारान्त स्त्रीलिंग)
Hanumat
(हनुमत् )
Hari
(हरि)
Hast
(हस्त - अकारान्त पुंल्लिंग)
Hathi
(हाथी)
Ichchha
(इच्छा - अकारान्त स्त्रीलिंग)
Idam
(इदम् - नपुंसकलिंग)
Idam
(इदम् - पुंल्लिंग)
Idam
(इदम् - स्त्रीलिंग)
Indra
(इन्द्र - अकारान्त पुंल्लिंग)
Indu
(इन्दु - उकारान्त पुंल्लिंग)
Jagat
(जगत्)
Jal
(जल - अकारान्त नपुंसकलिंग)
Janak
(जनक - अकारान्त पुंल्लिंग)
Janani
(जननी - इकारान्त स्त्रीलिंग)
Janta
(जनता - अकारान्त स्त्रीलिंग)
Jantu
(जन्तु - अकारान्त)
Jantu
(जन्तु - उकारान्त पुंल्लिंग)
Jati
(जाति - इकारान्त स्त्रीलिंग)
Kamal
(कमल - नपुंसकलिंग)
जानें कुछ नयी रोचक चीजे भी :