Shabd Roop of Nasika


What is Shabd Roop of Nasika? Know below (शब्द रूप) shabd roop of nasika in sanskrit grammar. नासिका (Nasika) ke shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमानासिकानासिकेनासिकाः
द्वितीयानासिकाम्नासिकेनासिकाः, लसः
तृतीयानासिकया, नसानासिकाभ्याम्, नोभ्याम्नासिकाभिः, नोभिः
चर्तुथीनासिकायै, नसेनासिकाभ्याम्, नोभ्याम्नासिकाभ्यः, नोभ्यः
पन्चमीनासिकायाः, नसःनासिकाभ्याम्, नोभ्याम्नासिकाभ्यः, नोभ्यः
षष्ठीनासिकायाः, नसःनासिकयोः, नसोःनासिकानाम्, नसाम्
सप्तमीनासिकायाम्, नसिनासिकयोः, नसोःनासिकासु, नस्सु
सम्बोधनहे नासिकेहे नासिकेहे नासिकाः

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Nisha
(निशा)
Paatra
(पात्र - नपुंसकलिंग)
Palandu
(पलाण्डु - उकारान्त पुंल्लिंग)
Paridhi
(परिधि - इकारान्त पुंल्लिंग)
Pashu
(पशु - उकारान्त पुंल्लिंग)
Pat
(पट - अकारान्त पुंल्लिंग)
Pathin
(पथिन्)
Pathshala
(पाठशाला - अकारान्त स्त्रीलिंग)
Pati
(पति )
Patni
(पत्नी - इकारान्त स्त्रीलिंग)
Patra
(पत्र - नपुंसकलिंग)
Payas
(पयस्)
Payomuch
(पयोमुच्)
Pita
(पिता)
Pitra
(पितृ)
Prabhu
(प्रभु - उकारान्त पुंल्लिंग)
Prakrati
(प्रकृति - इकारान्त स्त्रीलिंग)
Prathvi
(पृथ्वी - इकारान्त स्त्रीलिंग)
Purush
(पुरूष)
Pushp
(पुष्प - नपुंसकलिंग)
जानें कुछ नयी रोचक चीजे भी :