Shabd Roop of Vaach (Striling)


What is Shabd Roop of Vaach? Know below (शब्द रूप) shabd roop of vaach in sanskrit grammar. वाच् (वाणी) ke Striling shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमावाक्/वाग्वाचौवाचः
द्वितीयावाचम्वाचौवाचः
तृतीयावाचावाग्भ्याम्वाग्भिः
चर्तुथीवाचेवाग्भ्याम्वाग्भ्यः
पन्चमीवाचःवाग्भ्याम्वाग्भ्यः
षष्ठीवाचःवाचोःवाचाम्
सप्तमीवाचिवाचोःवाक्षु
सम्बोधनहे वाक्/वाग्!हे वाचौ!हे वाचः!

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Vadhu
(वधू)
Vah
(वह - नपुंसकलिंग)
Vah
(वह - पुंल्लिंग)
Vah
(वह - स्त्रीलिंग)
Vanar
(वानर)
Vanaspati
(वनस्पति - इकारान्त पुंल्लिंग)
Vani
(वाणी - स्त्रीलिंग)
Vani
(वाणी)
Vanij
(वणिज्)
Vari
(वारि)
Vayu
(वायु - उकारान्त पुंल्लिंग)
Vipad
(विपद्)
Vishal
(विशाल - नपुंसकलिंग विशेषण)
Vishal
(विशाल - पुंल्लिंग विशेषण)
Vishal
(विशाल - स्त्रीलिंग विशेषण)
Yad
(यद् - द्कारान्त पुंल्लिंग)
Yad
(यद् - द्कारान्त स्त्रीलिंग)
Yagya
(यज्ञ - अकारान्त पुंल्लिंग)
Yah
(यह - नपुंसकलिंग)
Yah
(यह - पुंल्लिंग)
जानें कुछ नयी रोचक चीजे भी :