Shabd Roop of Vani (Striling)


What is Shabd Roop of Vani? Know below (शब्द रूप) shabd roop of vani in sanskrit grammar. वाणी (वाच्) ke Striling shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमावाक्/वाग्वाचौवाचः
द्वितीयावाचम्वाचौवाचः
तृतीयावाचावाग्भ्याम्वाग्भिः
चर्तुथीवाचेवाग्भ्याम्वाग्भ्यः
पन्चमीवाचःवाग्भ्याम्वाग्भ्यः
षष्ठीवाचःवाचोःवाचाम्
सप्तमीवाचिवाचोःवाक्षु
सम्बोधनहे वाक्/वाग्!हे वाचौ!हे वाचः!

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Vani
(वाणी)
Vanij
(वणिज्)
Vari
(वारि)
Vayu
(वायु - उकारान्त पुंल्लिंग)
Vipad
(विपद्)
Vishal
(विशाल - नपुंसकलिंग विशेषण)
Vishal
(विशाल - पुंल्लिंग विशेषण)
Vishal
(विशाल - स्त्रीलिंग विशेषण)
Yad
(यद् - द्कारान्त पुंल्लिंग)
Yad
(यद् - द्कारान्त स्त्रीलिंग)
Yagya
(यज्ञ - अकारान्त पुंल्लिंग)
Yah
(यह - नपुंसकलिंग)
Yah
(यह - पुंल्लिंग)
Yah
(यह - स्त्रीलिंग)
Yatra
(यात्रा - अकारान्त स्त्रीलिंग)
Yoshit
(योषित्)
Yushmad
(युष्मद्)
Yuvati
(युवति - इकारान्त स्त्रीलिंग)
Aakash
(आकाश)
Aap
(आप - पुंल्लिंग)
जानें कुछ नयी रोचक चीजे भी :