Shabd Roop of Vanar


What is Shabd Roop of Vanar? Know below (शब्द रूप) shabd roop of vanar in sanskrit grammar. वानर (Vanar) ke shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमावानरःवानरौःवानराः
द्वितीयावानरम्वानरौःवानरान्
तृतीयावानरेणवानराभ्याम्वानरैः
चर्तुथीवानरायवानराभ्याम्वानरेभ्यः
पन्चमीवानरात्वानराभ्याम्वानरेभ्यः
षष्ठीवानरस्यवानरयोःवानराणाम्
सप्तमीवानरेवानरयोःवानरेषु
सम्बोधनहे वानर!हे वानरौ!हे वानराः!

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Vanaspati
(वनस्पति - इकारान्त पुंल्लिंग)
Vani
(वाणी - स्त्रीलिंग)
Vani
(वाणी)
Vanij
(वणिज्)
Vari
(वारि)
Vayu
(वायु - उकारान्त पुंल्लिंग)
Vipad
(विपद्)
Vishal
(विशाल - नपुंसकलिंग विशेषण)
Vishal
(विशाल - पुंल्लिंग विशेषण)
Vishal
(विशाल - स्त्रीलिंग विशेषण)
Yad
(यद् - द्कारान्त पुंल्लिंग)
Yad
(यद् - द्कारान्त स्त्रीलिंग)
Yagya
(यज्ञ - अकारान्त पुंल्लिंग)
Yah
(यह - नपुंसकलिंग)
Yah
(यह - पुंल्लिंग)
Yah
(यह - स्त्रीलिंग)
Yatra
(यात्रा - अकारान्त स्त्रीलिंग)
Yoshit
(योषित्)
Yushmad
(युष्मद्)
Yuvati
(युवति - इकारान्त स्त्रीलिंग)
जानें कुछ नयी रोचक चीजे भी :