Shabd Roop of Naman


What is Shabd Roop of Naman? Know below (शब्द रूप) shabd roop of naman in sanskrit grammar. नामन् (Naman) ke shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमानामनाम्नी / नामनीनामानि
द्वितीयानामनाम्नी / नामनीनामानि
तृतीयानाम्नानामभ्याम्नामभिः
चर्तुथीनाम्नेनामभ्याम्नामभ्यः
पन्चमीनाम्नःनामभ्याम्नामभ्यः
षष्ठीनाम्नःनाम्नोःनाम्नाम्
सप्तमीनाम्नि / नामनिनाम्नोःनामसु
सम्बोधनहे नामन् / नाम!हे नाम्नि / नामनी!हे नामानि!

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Nari
(नारी - इकारान्त स्त्रीलिंग)
Nasika
(नासिका)
Nisha
(निशा)
Paatra
(पात्र - नपुंसकलिंग)
Palandu
(पलाण्डु - उकारान्त पुंल्लिंग)
Paridhi
(परिधि - इकारान्त पुंल्लिंग)
Pashu
(पशु - उकारान्त पुंल्लिंग)
Pat
(पट - अकारान्त पुंल्लिंग)
Pathin
(पथिन्)
Pathshala
(पाठशाला - अकारान्त स्त्रीलिंग)
Pati
(पति )
Patni
(पत्नी - इकारान्त स्त्रीलिंग)
Patra
(पत्र - नपुंसकलिंग)
Payas
(पयस्)
Payomuch
(पयोमुच्)
Pita
(पिता)
Pitra
(पितृ)
Prabhu
(प्रभु - उकारान्त पुंल्लिंग)
Prakrati
(प्रकृति - इकारान्त स्त्रीलिंग)
Prathvi
(पृथ्वी - इकारान्त स्त्रीलिंग)
जानें कुछ नयी रोचक चीजे भी :