Shabd Roop of Tum


What is Shabd Roop of Tum? Know below (शब्द रूप) shabd roop of tum in sanskrit grammar. तुम (Tum) ke shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमात्वम्युवाम्यूयम्
द्वितीयात्वाम्युवाम्युष्मान्
तृतीयात्वाययुवाभ्याम्युस्माभिः
चर्तुथीतुभ्यंयुवाभ्याम्युष्मभ्यम्
पन्चमीत्वत्युवाभ्याम्युष्मत्
षष्ठीतवयुवयोःयुष्माकम्
सप्तमीत्वयियुवयोःयुष्मासु

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Uma
(उमा - अकारान्त स्त्रीलिंग)
Unnati
(उन्नति - इकारान्त स्त्रीलिंग)
Upadhi
(उपाधि - इकारान्त पुंल्लिंग)
Uru
(उरु - उकारान्त पुंल्लिंग)
Vaach
(वाच् - स्त्रीलिंग)
Vadhu
(वधू)
Vah
(वह - नपुंसकलिंग)
Vah
(वह - पुंल्लिंग)
Vah
(वह - स्त्रीलिंग)
Vanar
(वानर)
Vanaspati
(वनस्पति - इकारान्त पुंल्लिंग)
Vani
(वाणी - स्त्रीलिंग)
Vani
(वाणी)
Vanij
(वणिज्)
Vari
(वारि)
Vayu
(वायु - उकारान्त पुंल्लिंग)
Vipad
(विपद्)
Vishal
(विशाल - नपुंसकलिंग विशेषण)
Vishal
(विशाल - पुंल्लिंग विशेषण)
Vishal
(विशाल - स्त्रीलिंग विशेषण)
जानें कुछ नयी रोचक चीजे भी :