Shabd Roop of Gachchhat


What is Shabd Roop of Gachchhat? Know below (शब्द रूप) shabd roop of gachchhat in sanskrit grammar. गच्छत् (Gachchhat) ke shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमागच्छन्गच्छन्तौगच्छन्तः
द्वितीयागच्छन्तम्गच्छन्तौगच्छन्तः
तृतीयागच्छतागच्छ्द्भ्याम्गच्छद्भिः
चर्तुथीगच्छतेगच्छद्भ्याम्गच्छद्भ्यः
पन्चमीगच्छतःगच्छद्भ्याम्गच्छद्भ्यः
षष्ठीगच्छतःगच्छतोःगच्छताम्
सप्तमीगच्छतिगच्छतोःगच्छसु
सम्बोधनगच्छन्गच्छन्तौगच्छन्तः

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Gagan
(गगन - अकारान्त)
Gaj
(गजः)
Gati
(गति - इकारान्त स्त्रीलिंग)
Gau
(गौ)
Gauraya
(गौरया - स्त्रीलिंग)
Ghat
(घट - अकारान्त पुंल्लिंग)
Ghatika
(घटिका - अकारान्त स्त्रीलिंग)
Ghoda
(घोड़ा)
Giri
(गिरि - इकारान्त पुंल्लिंग)
Govind
(गोविन्द - अकारान्त पुंल्लिंग)
Grah
(गृह - अकारान्त)
Grahani
(गृहणी - इकारान्त स्त्रीलिंग)
Guru
(गुरू)
Hani
(हानि - इकारान्त स्त्रीलिंग)
Hanumat
(हनुमत् )
Hari
(हरि)
Hast
(हस्त - अकारान्त पुंल्लिंग)
Hathi
(हाथी)
Ichchha
(इच्छा - अकारान्त स्त्रीलिंग)
Idam
(इदम् - नपुंसकलिंग)
जानें कुछ नयी रोचक चीजे भी :