Shabd Roop of Gauraya (Striling)


What is Shabd Roop of Gauraya? Know below (शब्द रूप) shabd roop of gauraya in sanskrit grammar. गौरया (चटका) ke Striling shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाचटकाचटकेचटकाः
द्वितीयाचटकाम्चटकेचटकाः
तृतीयाचटकयाचटकाभ्याम्चटकाभिः
चर्तुथीचटकायैचटकाभ्याम्चटकाभ्यः
पन्चमीचटकायाःचटकाभ्याम्चटकाभ्यः
षष्ठीचटकायाःचटकयोःचटकानाम्
सप्तमीचटकायाम्चटकयोःचटकासु
सम्बोधनहे चटके!हे चटके!हे चटकाः

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Ghat
(घट - अकारान्त पुंल्लिंग)
Ghatika
(घटिका - अकारान्त स्त्रीलिंग)
Ghoda
(घोड़ा)
Giri
(गिरि - इकारान्त पुंल्लिंग)
Govind
(गोविन्द - अकारान्त पुंल्लिंग)
Grah
(गृह - अकारान्त)
Grahani
(गृहणी - इकारान्त स्त्रीलिंग)
Guru
(गुरू)
Hani
(हानि - इकारान्त स्त्रीलिंग)
Hanumat
(हनुमत् )
Hari
(हरि)
Hast
(हस्त - अकारान्त पुंल्लिंग)
Hathi
(हाथी)
Ichchha
(इच्छा - अकारान्त स्त्रीलिंग)
Idam
(इदम् - नपुंसकलिंग)
Idam
(इदम् - पुंल्लिंग)
Idam
(इदम् - स्त्रीलिंग)
Indra
(इन्द्र - अकारान्त पुंल्लिंग)
Indu
(इन्दु - उकारान्त पुंल्लिंग)
Jagat
(जगत्)
जानें कुछ नयी रोचक चीजे भी :