Shabd Roop of Nadi (Striling)


What is Shabd Roop of Nadi? Know below (शब्द रूप) shabd roop of nadi in sanskrit grammar. नदी ke Striling shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमानदीनद्यौनद्यः
द्वितीयानदीम्नद्यौनदीः
तृतीयानद्यानदीभ्याम्नदीभिः
चर्तुथीनद्यैनदीभ्याम्नदीभ्यः
पन्चमीनद्याःनदीभ्याम्नदीभ्यः
षष्ठीनद्याःनद्योःनदीनाम्
सप्तमीनद्याम्नद्योःनदीषु
सम्बोधननदीनद्यौनद्यः

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Naman
(नामन्)
Nari
(नारी - इकारान्त स्त्रीलिंग)
Nasika
(नासिका)
Nisha
(निशा)
Paatra
(पात्र - नपुंसकलिंग)
Palandu
(पलाण्डु - उकारान्त पुंल्लिंग)
Paridhi
(परिधि - इकारान्त पुंल्लिंग)
Pashu
(पशु - उकारान्त पुंल्लिंग)
Pat
(पट - अकारान्त पुंल्लिंग)
Pathin
(पथिन्)
Pathshala
(पाठशाला - अकारान्त स्त्रीलिंग)
Pati
(पति )
Patni
(पत्नी - इकारान्त स्त्रीलिंग)
Patra
(पत्र - नपुंसकलिंग)
Payas
(पयस्)
Payomuch
(पयोमुच्)
Pita
(पिता)
Pitra
(पितृ)
Prabhu
(प्रभु - उकारान्त पुंल्लिंग)
Prakrati
(प्रकृति - इकारान्त स्त्रीलिंग)
जानें कुछ नयी रोचक चीजे भी :