Shabd Roop of Tad (Striling)


What is Shabd Roop of Tad? Know below (शब्द रूप) shabd roop of tad in sanskrit grammar. तद् (वह) ke Striling shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमासातेताः
द्वितीयाताम्तेताः
तृतीयातयाताभ्याम्ताभिः
चर्तुथीतस्यैताभ्याम्ताभ्यः
पन्चमीतस्याःताभ्याम्ताभ्यः
षष्ठीतस्याःतयोःतासाम्
सप्तमीतस्याम्तयोःतासु

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Tapas
(तपस्)
Tapasya
(तपस्या)
Tara
(तारा - अकारान्त स्त्रीलिंग)
Tithi
(तिथि - इकारान्त स्त्रीलिंग)
Tum
(तुम)
Uma
(उमा - अकारान्त स्त्रीलिंग)
Unnati
(उन्नति - इकारान्त स्त्रीलिंग)
Upadhi
(उपाधि - इकारान्त पुंल्लिंग)
Uru
(उरु - उकारान्त पुंल्लिंग)
Vaach
(वाच् - स्त्रीलिंग)
Vadhu
(वधू)
Vah
(वह - नपुंसकलिंग)
Vah
(वह - पुंल्लिंग)
Vah
(वह - स्त्रीलिंग)
Vanar
(वानर)
Vanaspati
(वनस्पति - इकारान्त पुंल्लिंग)
Vani
(वाणी - स्त्रीलिंग)
Vani
(वाणी)
Vanij
(वणिज्)
Vari
(वारि)
जानें कुछ नयी रोचक चीजे भी :